Declension table of rājapuṣpa

Deva

MasculineSingularDualPlural
Nominativerājapuṣpaḥ rājapuṣpau rājapuṣpāḥ
Vocativerājapuṣpa rājapuṣpau rājapuṣpāḥ
Accusativerājapuṣpam rājapuṣpau rājapuṣpān
Instrumentalrājapuṣpeṇa rājapuṣpābhyām rājapuṣpaiḥ
Dativerājapuṣpāya rājapuṣpābhyām rājapuṣpebhyaḥ
Ablativerājapuṣpāt rājapuṣpābhyām rājapuṣpebhyaḥ
Genitiverājapuṣpasya rājapuṣpayoḥ rājapuṣpāṇām
Locativerājapuṣpe rājapuṣpayoḥ rājapuṣpeṣu

Compound rājapuṣpa -

Adverb -rājapuṣpam -rājapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria