Declension table of ?rājapraśastimahākāvya

Deva

NeuterSingularDualPlural
Nominativerājapraśastimahākāvyam rājapraśastimahākāvye rājapraśastimahākāvyāni
Vocativerājapraśastimahākāvya rājapraśastimahākāvye rājapraśastimahākāvyāni
Accusativerājapraśastimahākāvyam rājapraśastimahākāvye rājapraśastimahākāvyāni
Instrumentalrājapraśastimahākāvyena rājapraśastimahākāvyābhyām rājapraśastimahākāvyaiḥ
Dativerājapraśastimahākāvyāya rājapraśastimahākāvyābhyām rājapraśastimahākāvyebhyaḥ
Ablativerājapraśastimahākāvyāt rājapraśastimahākāvyābhyām rājapraśastimahākāvyebhyaḥ
Genitiverājapraśastimahākāvyasya rājapraśastimahākāvyayoḥ rājapraśastimahākāvyānām
Locativerājapraśastimahākāvye rājapraśastimahākāvyayoḥ rājapraśastimahākāvyeṣu

Compound rājapraśastimahākāvya -

Adverb -rājapraśastimahākāvyam -rājapraśastimahākāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria