Declension table of rājaprathamābhiṣekaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājaprathamābhiṣekaḥ | rājaprathamābhiṣekau | rājaprathamābhiṣekāḥ |
Vocative | rājaprathamābhiṣeka | rājaprathamābhiṣekau | rājaprathamābhiṣekāḥ |
Accusative | rājaprathamābhiṣekam | rājaprathamābhiṣekau | rājaprathamābhiṣekān |
Instrumental | rājaprathamābhiṣekeṇa | rājaprathamābhiṣekābhyām | rājaprathamābhiṣekaiḥ |
Dative | rājaprathamābhiṣekāya | rājaprathamābhiṣekābhyām | rājaprathamābhiṣekebhyaḥ |
Ablative | rājaprathamābhiṣekāt | rājaprathamābhiṣekābhyām | rājaprathamābhiṣekebhyaḥ |
Genitive | rājaprathamābhiṣekasya | rājaprathamābhiṣekayoḥ | rājaprathamābhiṣekāṇām |
Locative | rājaprathamābhiṣeke | rājaprathamābhiṣekayoḥ | rājaprathamābhiṣekeṣu |