Declension table of ?rājapiṇḍā

Deva

FeminineSingularDualPlural
Nominativerājapiṇḍā rājapiṇḍe rājapiṇḍāḥ
Vocativerājapiṇḍe rājapiṇḍe rājapiṇḍāḥ
Accusativerājapiṇḍām rājapiṇḍe rājapiṇḍāḥ
Instrumentalrājapiṇḍayā rājapiṇḍābhyām rājapiṇḍābhiḥ
Dativerājapiṇḍāyai rājapiṇḍābhyām rājapiṇḍābhyaḥ
Ablativerājapiṇḍāyāḥ rājapiṇḍābhyām rājapiṇḍābhyaḥ
Genitiverājapiṇḍāyāḥ rājapiṇḍayoḥ rājapiṇḍānām
Locativerājapiṇḍāyām rājapiṇḍayoḥ rājapiṇḍāsu

Adverb -rājapiṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria