Declension table of ?rājapauruṣya

Deva

NeuterSingularDualPlural
Nominativerājapauruṣyam rājapauruṣye rājapauruṣyāṇi
Vocativerājapauruṣya rājapauruṣye rājapauruṣyāṇi
Accusativerājapauruṣyam rājapauruṣye rājapauruṣyāṇi
Instrumentalrājapauruṣyeṇa rājapauruṣyābhyām rājapauruṣyaiḥ
Dativerājapauruṣyāya rājapauruṣyābhyām rājapauruṣyebhyaḥ
Ablativerājapauruṣyāt rājapauruṣyābhyām rājapauruṣyebhyaḥ
Genitiverājapauruṣyasya rājapauruṣyayoḥ rājapauruṣyāṇām
Locativerājapauruṣye rājapauruṣyayoḥ rājapauruṣyeṣu

Compound rājapauruṣya -

Adverb -rājapauruṣyam -rājapauruṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria