Declension table of ?rājapauruṣika

Deva

NeuterSingularDualPlural
Nominativerājapauruṣikam rājapauruṣike rājapauruṣikāṇi
Vocativerājapauruṣika rājapauruṣike rājapauruṣikāṇi
Accusativerājapauruṣikam rājapauruṣike rājapauruṣikāṇi
Instrumentalrājapauruṣikeṇa rājapauruṣikābhyām rājapauruṣikaiḥ
Dativerājapauruṣikāya rājapauruṣikābhyām rājapauruṣikebhyaḥ
Ablativerājapauruṣikāt rājapauruṣikābhyām rājapauruṣikebhyaḥ
Genitiverājapauruṣikasya rājapauruṣikayoḥ rājapauruṣikāṇām
Locativerājapauruṣike rājapauruṣikayoḥ rājapauruṣikeṣu

Compound rājapauruṣika -

Adverb -rājapauruṣikam -rājapauruṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria