Declension table of ?rājapati

Deva

MasculineSingularDualPlural
Nominativerājapatiḥ rājapatī rājapatayaḥ
Vocativerājapate rājapatī rājapatayaḥ
Accusativerājapatim rājapatī rājapatīn
Instrumentalrājapatinā rājapatibhyām rājapatibhiḥ
Dativerājapataye rājapatibhyām rājapatibhyaḥ
Ablativerājapateḥ rājapatibhyām rājapatibhyaḥ
Genitiverājapateḥ rājapatyoḥ rājapatīnām
Locativerājapatau rājapatyoḥ rājapatiṣu

Compound rājapati -

Adverb -rājapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria