Declension table of ?rājapaddhati

Deva

FeminineSingularDualPlural
Nominativerājapaddhatiḥ rājapaddhatī rājapaddhatayaḥ
Vocativerājapaddhate rājapaddhatī rājapaddhatayaḥ
Accusativerājapaddhatim rājapaddhatī rājapaddhatīḥ
Instrumentalrājapaddhatyā rājapaddhatibhyām rājapaddhatibhiḥ
Dativerājapaddhatyai rājapaddhataye rājapaddhatibhyām rājapaddhatibhyaḥ
Ablativerājapaddhatyāḥ rājapaddhateḥ rājapaddhatibhyām rājapaddhatibhyaḥ
Genitiverājapaddhatyāḥ rājapaddhateḥ rājapaddhatyoḥ rājapaddhatīnām
Locativerājapaddhatyām rājapaddhatau rājapaddhatyoḥ rājapaddhatiṣu

Compound rājapaddhati -

Adverb -rājapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria