Declension table of ?rājapāṭikā

Deva

FeminineSingularDualPlural
Nominativerājapāṭikā rājapāṭike rājapāṭikāḥ
Vocativerājapāṭike rājapāṭike rājapāṭikāḥ
Accusativerājapāṭikām rājapāṭike rājapāṭikāḥ
Instrumentalrājapāṭikayā rājapāṭikābhyām rājapāṭikābhiḥ
Dativerājapāṭikāyai rājapāṭikābhyām rājapāṭikābhyaḥ
Ablativerājapāṭikāyāḥ rājapāṭikābhyām rājapāṭikābhyaḥ
Genitiverājapāṭikāyāḥ rājapāṭikayoḥ rājapāṭikānām
Locativerājapāṭikāyām rājapāṭikayoḥ rājapāṭikāsu

Adverb -rājapāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria