Declension table of ?rājapaṭṭa

Deva

MasculineSingularDualPlural
Nominativerājapaṭṭaḥ rājapaṭṭau rājapaṭṭāḥ
Vocativerājapaṭṭa rājapaṭṭau rājapaṭṭāḥ
Accusativerājapaṭṭam rājapaṭṭau rājapaṭṭān
Instrumentalrājapaṭṭena rājapaṭṭābhyām rājapaṭṭaiḥ rājapaṭṭebhiḥ
Dativerājapaṭṭāya rājapaṭṭābhyām rājapaṭṭebhyaḥ
Ablativerājapaṭṭāt rājapaṭṭābhyām rājapaṭṭebhyaḥ
Genitiverājapaṭṭasya rājapaṭṭayoḥ rājapaṭṭānām
Locativerājapaṭṭe rājapaṭṭayoḥ rājapaṭṭeṣu

Compound rājapaṭṭa -

Adverb -rājapaṭṭam -rājapaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria