Declension table of ?rājanyavat

Deva

NeuterSingularDualPlural
Nominativerājanyavat rājanyavantī rājanyavatī rājanyavanti
Vocativerājanyavat rājanyavantī rājanyavatī rājanyavanti
Accusativerājanyavat rājanyavantī rājanyavatī rājanyavanti
Instrumentalrājanyavatā rājanyavadbhyām rājanyavadbhiḥ
Dativerājanyavate rājanyavadbhyām rājanyavadbhyaḥ
Ablativerājanyavataḥ rājanyavadbhyām rājanyavadbhyaḥ
Genitiverājanyavataḥ rājanyavatoḥ rājanyavatām
Locativerājanyavati rājanyavatoḥ rājanyavatsu

Adverb -rājanyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria