Declension table of ?rājanyavat

Deva

MasculineSingularDualPlural
Nominativerājanyavān rājanyavantau rājanyavantaḥ
Vocativerājanyavan rājanyavantau rājanyavantaḥ
Accusativerājanyavantam rājanyavantau rājanyavataḥ
Instrumentalrājanyavatā rājanyavadbhyām rājanyavadbhiḥ
Dativerājanyavate rājanyavadbhyām rājanyavadbhyaḥ
Ablativerājanyavataḥ rājanyavadbhyām rājanyavadbhyaḥ
Genitiverājanyavataḥ rājanyavatoḥ rājanyavatām
Locativerājanyavati rājanyavatoḥ rājanyavatsu

Compound rājanyavat -

Adverb -rājanyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria