Declension table of rājanyaka

Deva

NeuterSingularDualPlural
Nominativerājanyakam rājanyake rājanyakāni
Vocativerājanyaka rājanyake rājanyakāni
Accusativerājanyakam rājanyake rājanyakāni
Instrumentalrājanyakena rājanyakābhyām rājanyakaiḥ
Dativerājanyakāya rājanyakābhyām rājanyakebhyaḥ
Ablativerājanyakāt rājanyakābhyām rājanyakebhyaḥ
Genitiverājanyakasya rājanyakayoḥ rājanyakānām
Locativerājanyake rājanyakayoḥ rājanyakeṣu

Compound rājanyaka -

Adverb -rājanyakam -rājanyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria