Declension table of rājanyabandhu

Deva

MasculineSingularDualPlural
Nominativerājanyabandhuḥ rājanyabandhū rājanyabandhavaḥ
Vocativerājanyabandho rājanyabandhū rājanyabandhavaḥ
Accusativerājanyabandhum rājanyabandhū rājanyabandhūn
Instrumentalrājanyabandhunā rājanyabandhubhyām rājanyabandhubhiḥ
Dativerājanyabandhave rājanyabandhubhyām rājanyabandhubhyaḥ
Ablativerājanyabandhoḥ rājanyabandhubhyām rājanyabandhubhyaḥ
Genitiverājanyabandhoḥ rājanyabandhvoḥ rājanyabandhūnām
Locativerājanyabandhau rājanyabandhvoḥ rājanyabandhuṣu

Compound rājanyabandhu -

Adverb -rājanyabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria