Declension table of rājanyāvartakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājanyāvartakaḥ | rājanyāvartakau | rājanyāvartakāḥ |
Vocative | rājanyāvartaka | rājanyāvartakau | rājanyāvartakāḥ |
Accusative | rājanyāvartakam | rājanyāvartakau | rājanyāvartakān |
Instrumental | rājanyāvartakena | rājanyāvartakābhyām | rājanyāvartakaiḥ |
Dative | rājanyāvartakāya | rājanyāvartakābhyām | rājanyāvartakebhyaḥ |
Ablative | rājanyāvartakāt | rājanyāvartakābhyām | rājanyāvartakebhyaḥ |
Genitive | rājanyāvartakasya | rājanyāvartakayoḥ | rājanyāvartakānām |
Locative | rājanyāvartake | rājanyāvartakayoḥ | rājanyāvartakeṣu |