Declension table of ?rājanvatā

Deva

FeminineSingularDualPlural
Nominativerājanvatā rājanvate rājanvatāḥ
Vocativerājanvate rājanvate rājanvatāḥ
Accusativerājanvatām rājanvate rājanvatāḥ
Instrumentalrājanvatayā rājanvatābhyām rājanvatābhiḥ
Dativerājanvatāyai rājanvatābhyām rājanvatābhyaḥ
Ablativerājanvatāyāḥ rājanvatābhyām rājanvatābhyaḥ
Genitiverājanvatāyāḥ rājanvatayoḥ rājanvatānām
Locativerājanvatāyām rājanvatayoḥ rājanvatāsu

Adverb -rājanvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria