Declension table of rājanvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājanvat | rājanvantī rājanvatī | rājanvanti |
Vocative | rājanvat | rājanvantī rājanvatī | rājanvanti |
Accusative | rājanvat | rājanvantī rājanvatī | rājanvanti |
Instrumental | rājanvatā | rājanvadbhyām | rājanvadbhiḥ |
Dative | rājanvate | rājanvadbhyām | rājanvadbhyaḥ |
Ablative | rājanvataḥ | rājanvadbhyām | rājanvadbhyaḥ |
Genitive | rājanvataḥ | rājanvatoḥ | rājanvatām |
Locative | rājanvati | rājanvatoḥ | rājanvatsu |