Declension table of ?rājanvat

Deva

NeuterSingularDualPlural
Nominativerājanvat rājanvantī rājanvatī rājanvanti
Vocativerājanvat rājanvantī rājanvatī rājanvanti
Accusativerājanvat rājanvantī rājanvatī rājanvanti
Instrumentalrājanvatā rājanvadbhyām rājanvadbhiḥ
Dativerājanvate rājanvadbhyām rājanvadbhyaḥ
Ablativerājanvataḥ rājanvadbhyām rājanvadbhyaḥ
Genitiverājanvataḥ rājanvatoḥ rājanvatām
Locativerājanvati rājanvatoḥ rājanvatsu

Adverb -rājanvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria