Declension table of ?rājaniveśana

Deva

NeuterSingularDualPlural
Nominativerājaniveśanam rājaniveśane rājaniveśanāni
Vocativerājaniveśana rājaniveśane rājaniveśanāni
Accusativerājaniveśanam rājaniveśane rājaniveśanāni
Instrumentalrājaniveśanena rājaniveśanābhyām rājaniveśanaiḥ
Dativerājaniveśanāya rājaniveśanābhyām rājaniveśanebhyaḥ
Ablativerājaniveśanāt rājaniveśanābhyām rājaniveśanebhyaḥ
Genitiverājaniveśanasya rājaniveśanayoḥ rājaniveśanānām
Locativerājaniveśane rājaniveśanayoḥ rājaniveśaneṣu

Compound rājaniveśana -

Adverb -rājaniveśanam -rājaniveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria