Declension table of ?rājanirdhūtadaṇḍa

Deva

NeuterSingularDualPlural
Nominativerājanirdhūtadaṇḍam rājanirdhūtadaṇḍe rājanirdhūtadaṇḍāni
Vocativerājanirdhūtadaṇḍa rājanirdhūtadaṇḍe rājanirdhūtadaṇḍāni
Accusativerājanirdhūtadaṇḍam rājanirdhūtadaṇḍe rājanirdhūtadaṇḍāni
Instrumentalrājanirdhūtadaṇḍena rājanirdhūtadaṇḍābhyām rājanirdhūtadaṇḍaiḥ
Dativerājanirdhūtadaṇḍāya rājanirdhūtadaṇḍābhyām rājanirdhūtadaṇḍebhyaḥ
Ablativerājanirdhūtadaṇḍāt rājanirdhūtadaṇḍābhyām rājanirdhūtadaṇḍebhyaḥ
Genitiverājanirdhūtadaṇḍasya rājanirdhūtadaṇḍayoḥ rājanirdhūtadaṇḍānām
Locativerājanirdhūtadaṇḍe rājanirdhūtadaṇḍayoḥ rājanirdhūtadaṇḍeṣu

Compound rājanirdhūtadaṇḍa -

Adverb -rājanirdhūtadaṇḍam -rājanirdhūtadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria