Declension table of rājanindaka

Deva

MasculineSingularDualPlural
Nominativerājanindakaḥ rājanindakau rājanindakāḥ
Vocativerājanindaka rājanindakau rājanindakāḥ
Accusativerājanindakam rājanindakau rājanindakān
Instrumentalrājanindakena rājanindakābhyām rājanindakaiḥ
Dativerājanindakāya rājanindakābhyām rājanindakebhyaḥ
Ablativerājanindakāt rājanindakābhyām rājanindakebhyaḥ
Genitiverājanindakasya rājanindakayoḥ rājanindakānām
Locativerājanindake rājanindakayoḥ rājanindakeṣu

Compound rājanindaka -

Adverb -rājanindakam -rājanindakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria