Declension table of ?rājanīyaprabha

Deva

MasculineSingularDualPlural
Nominativerājanīyaprabhaḥ rājanīyaprabhau rājanīyaprabhāḥ
Vocativerājanīyaprabha rājanīyaprabhau rājanīyaprabhāḥ
Accusativerājanīyaprabham rājanīyaprabhau rājanīyaprabhān
Instrumentalrājanīyaprabheṇa rājanīyaprabhābhyām rājanīyaprabhaiḥ
Dativerājanīyaprabhāya rājanīyaprabhābhyām rājanīyaprabhebhyaḥ
Ablativerājanīyaprabhāt rājanīyaprabhābhyām rājanīyaprabhebhyaḥ
Genitiverājanīyaprabhasya rājanīyaprabhayoḥ rājanīyaprabhāṇām
Locativerājanīyaprabhe rājanīyaprabhayoḥ rājanīyaprabheṣu

Compound rājanīyaprabha -

Adverb -rājanīyaprabham -rājanīyaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria