Declension table of rājanandana

Deva

MasculineSingularDualPlural
Nominativerājanandanaḥ rājanandanau rājanandanāḥ
Vocativerājanandana rājanandanau rājanandanāḥ
Accusativerājanandanam rājanandanau rājanandanān
Instrumentalrājanandanena rājanandanābhyām rājanandanaiḥ
Dativerājanandanāya rājanandanābhyām rājanandanebhyaḥ
Ablativerājanandanāt rājanandanābhyām rājanandanebhyaḥ
Genitiverājanandanasya rājanandanayoḥ rājanandanānām
Locativerājanandane rājanandanayoḥ rājanandaneṣu

Compound rājanandana -

Adverb -rājanandanam -rājanandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria