Declension table of ?rājanātha

Deva

MasculineSingularDualPlural
Nominativerājanāthaḥ rājanāthau rājanāthāḥ
Vocativerājanātha rājanāthau rājanāthāḥ
Accusativerājanātham rājanāthau rājanāthān
Instrumentalrājanāthena rājanāthābhyām rājanāthaiḥ rājanāthebhiḥ
Dativerājanāthāya rājanāthābhyām rājanāthebhyaḥ
Ablativerājanāthāt rājanāthābhyām rājanāthebhyaḥ
Genitiverājanāthasya rājanāthayoḥ rājanāthānām
Locativerājanāthe rājanāthayoḥ rājanātheṣu

Compound rājanātha -

Adverb -rājanātham -rājanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria