Declension table of ?rājanārāyaṇa

Deva

MasculineSingularDualPlural
Nominativerājanārāyaṇaḥ rājanārāyaṇau rājanārāyaṇāḥ
Vocativerājanārāyaṇa rājanārāyaṇau rājanārāyaṇāḥ
Accusativerājanārāyaṇam rājanārāyaṇau rājanārāyaṇān
Instrumentalrājanārāyaṇena rājanārāyaṇābhyām rājanārāyaṇaiḥ rājanārāyaṇebhiḥ
Dativerājanārāyaṇāya rājanārāyaṇābhyām rājanārāyaṇebhyaḥ
Ablativerājanārāyaṇāt rājanārāyaṇābhyām rājanārāyaṇebhyaḥ
Genitiverājanārāyaṇasya rājanārāyaṇayoḥ rājanārāyaṇānām
Locativerājanārāyaṇe rājanārāyaṇayoḥ rājanārāyaṇeṣu

Compound rājanārāyaṇa -

Adverb -rājanārāyaṇam -rājanārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria