Declension table of ?rājanāpita

Deva

MasculineSingularDualPlural
Nominativerājanāpitaḥ rājanāpitau rājanāpitāḥ
Vocativerājanāpita rājanāpitau rājanāpitāḥ
Accusativerājanāpitam rājanāpitau rājanāpitān
Instrumentalrājanāpitena rājanāpitābhyām rājanāpitaiḥ rājanāpitebhiḥ
Dativerājanāpitāya rājanāpitābhyām rājanāpitebhyaḥ
Ablativerājanāpitāt rājanāpitābhyām rājanāpitebhyaḥ
Genitiverājanāpitasya rājanāpitayoḥ rājanāpitānām
Locativerājanāpite rājanāpitayoḥ rājanāpiteṣu

Compound rājanāpita -

Adverb -rājanāpitam -rājanāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria