Declension table of ?rājanāman

Deva

MasculineSingularDualPlural
Nominativerājanāmā rājanāmānau rājanāmānaḥ
Vocativerājanāman rājanāmānau rājanāmānaḥ
Accusativerājanāmānam rājanāmānau rājanāmnaḥ
Instrumentalrājanāmnā rājanāmabhyām rājanāmabhiḥ
Dativerājanāmne rājanāmabhyām rājanāmabhyaḥ
Ablativerājanāmnaḥ rājanāmabhyām rājanāmabhyaḥ
Genitiverājanāmnaḥ rājanāmnoḥ rājanāmnām
Locativerājanāmni rājanāmani rājanāmnoḥ rājanāmasu

Compound rājanāma -

Adverb -rājanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria