Declension table of ?rājamukha

Deva

NeuterSingularDualPlural
Nominativerājamukham rājamukhe rājamukhāni
Vocativerājamukha rājamukhe rājamukhāni
Accusativerājamukham rājamukhe rājamukhāni
Instrumentalrājamukhena rājamukhābhyām rājamukhaiḥ
Dativerājamukhāya rājamukhābhyām rājamukhebhyaḥ
Ablativerājamukhāt rājamukhābhyām rājamukhebhyaḥ
Genitiverājamukhasya rājamukhayoḥ rājamukhānām
Locativerājamukhe rājamukhayoḥ rājamukheṣu

Compound rājamukha -

Adverb -rājamukham -rājamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria