Declension table of ?rājamudga

Deva

MasculineSingularDualPlural
Nominativerājamudgaḥ rājamudgau rājamudgāḥ
Vocativerājamudga rājamudgau rājamudgāḥ
Accusativerājamudgam rājamudgau rājamudgān
Instrumentalrājamudgena rājamudgābhyām rājamudgaiḥ rājamudgebhiḥ
Dativerājamudgāya rājamudgābhyām rājamudgebhyaḥ
Ablativerājamudgāt rājamudgābhyām rājamudgebhyaḥ
Genitiverājamudgasya rājamudgayoḥ rājamudgānām
Locativerājamudge rājamudgayoḥ rājamudgeṣu

Compound rājamudga -

Adverb -rājamudgam -rājamudgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria