Declension table of ?rājambhavya

Deva

NeuterSingularDualPlural
Nominativerājambhavyam rājambhavye rājambhavyāni
Vocativerājambhavya rājambhavye rājambhavyāni
Accusativerājambhavyam rājambhavye rājambhavyāni
Instrumentalrājambhavyena rājambhavyābhyām rājambhavyaiḥ
Dativerājambhavyāya rājambhavyābhyām rājambhavyebhyaḥ
Ablativerājambhavyāt rājambhavyābhyām rājambhavyebhyaḥ
Genitiverājambhavyasya rājambhavyayoḥ rājambhavyānām
Locativerājambhavye rājambhavyayoḥ rājambhavyeṣu

Compound rājambhavya -

Adverb -rājambhavyam -rājambhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria