Declension table of ?rājambhavya

Deva

MasculineSingularDualPlural
Nominativerājambhavyaḥ rājambhavyau rājambhavyāḥ
Vocativerājambhavya rājambhavyau rājambhavyāḥ
Accusativerājambhavyam rājambhavyau rājambhavyān
Instrumentalrājambhavyena rājambhavyābhyām rājambhavyaiḥ rājambhavyebhiḥ
Dativerājambhavyāya rājambhavyābhyām rājambhavyebhyaḥ
Ablativerājambhavyāt rājambhavyābhyām rājambhavyebhyaḥ
Genitiverājambhavyasya rājambhavyayoḥ rājambhavyānām
Locativerājambhavye rājambhavyayoḥ rājambhavyeṣu

Compound rājambhavya -

Adverb -rājambhavyam -rājambhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria