Declension table of ?rājamandira

Deva

NeuterSingularDualPlural
Nominativerājamandiram rājamandire rājamandirāṇi
Vocativerājamandira rājamandire rājamandirāṇi
Accusativerājamandiram rājamandire rājamandirāṇi
Instrumentalrājamandireṇa rājamandirābhyām rājamandiraiḥ
Dativerājamandirāya rājamandirābhyām rājamandirebhyaḥ
Ablativerājamandirāt rājamandirābhyām rājamandirebhyaḥ
Genitiverājamandirasya rājamandirayoḥ rājamandirāṇām
Locativerājamandire rājamandirayoḥ rājamandireṣu

Compound rājamandira -

Adverb -rājamandiram -rājamandirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria