Declension table of ?rājamalla

Deva

MasculineSingularDualPlural
Nominativerājamallaḥ rājamallau rājamallāḥ
Vocativerājamalla rājamallau rājamallāḥ
Accusativerājamallam rājamallau rājamallān
Instrumentalrājamallena rājamallābhyām rājamallaiḥ rājamallebhiḥ
Dativerājamallāya rājamallābhyām rājamallebhyaḥ
Ablativerājamallāt rājamallābhyām rājamallebhyaḥ
Genitiverājamallasya rājamallayoḥ rājamallānām
Locativerājamalle rājamallayoḥ rājamalleṣu

Compound rājamalla -

Adverb -rājamallam -rājamallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria