Declension table of ?rājamātaṅgīstotra

Deva

NeuterSingularDualPlural
Nominativerājamātaṅgīstotram rājamātaṅgīstotre rājamātaṅgīstotrāṇi
Vocativerājamātaṅgīstotra rājamātaṅgīstotre rājamātaṅgīstotrāṇi
Accusativerājamātaṅgīstotram rājamātaṅgīstotre rājamātaṅgīstotrāṇi
Instrumentalrājamātaṅgīstotreṇa rājamātaṅgīstotrābhyām rājamātaṅgīstotraiḥ
Dativerājamātaṅgīstotrāya rājamātaṅgīstotrābhyām rājamātaṅgīstotrebhyaḥ
Ablativerājamātaṅgīstotrāt rājamātaṅgīstotrābhyām rājamātaṅgīstotrebhyaḥ
Genitiverājamātaṅgīstotrasya rājamātaṅgīstotrayoḥ rājamātaṅgīstotrāṇām
Locativerājamātaṅgīstotre rājamātaṅgīstotrayoḥ rājamātaṅgīstotreṣu

Compound rājamātaṅgīstotra -

Adverb -rājamātaṅgīstotram -rājamātaṅgīstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria