Declension table of ?rājamārgaviśāradā

Deva

FeminineSingularDualPlural
Nominativerājamārgaviśāradā rājamārgaviśārade rājamārgaviśāradāḥ
Vocativerājamārgaviśārade rājamārgaviśārade rājamārgaviśāradāḥ
Accusativerājamārgaviśāradām rājamārgaviśārade rājamārgaviśāradāḥ
Instrumentalrājamārgaviśāradayā rājamārgaviśāradābhyām rājamārgaviśāradābhiḥ
Dativerājamārgaviśāradāyai rājamārgaviśāradābhyām rājamārgaviśāradābhyaḥ
Ablativerājamārgaviśāradāyāḥ rājamārgaviśāradābhyām rājamārgaviśāradābhyaḥ
Genitiverājamārgaviśāradāyāḥ rājamārgaviśāradayoḥ rājamārgaviśāradānām
Locativerājamārgaviśāradāyām rājamārgaviśāradayoḥ rājamārgaviśāradāsu

Adverb -rājamārgaviśāradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria