Declension table of rājamārgaviśārada

Deva

MasculineSingularDualPlural
Nominativerājamārgaviśāradaḥ rājamārgaviśāradau rājamārgaviśāradāḥ
Vocativerājamārgaviśārada rājamārgaviśāradau rājamārgaviśāradāḥ
Accusativerājamārgaviśāradam rājamārgaviśāradau rājamārgaviśāradān
Instrumentalrājamārgaviśāradena rājamārgaviśāradābhyām rājamārgaviśāradaiḥ
Dativerājamārgaviśāradāya rājamārgaviśāradābhyām rājamārgaviśāradebhyaḥ
Ablativerājamārgaviśāradāt rājamārgaviśāradābhyām rājamārgaviśāradebhyaḥ
Genitiverājamārgaviśāradasya rājamārgaviśāradayoḥ rājamārgaviśāradānām
Locativerājamārgaviśārade rājamārgaviśāradayoḥ rājamārgaviśāradeṣu

Compound rājamārgaviśārada -

Adverb -rājamārgaviśāradam -rājamārgaviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria