Declension table of ?rājamānatva

Deva

NeuterSingularDualPlural
Nominativerājamānatvam rājamānatve rājamānatvāni
Vocativerājamānatva rājamānatve rājamānatvāni
Accusativerājamānatvam rājamānatve rājamānatvāni
Instrumentalrājamānatvena rājamānatvābhyām rājamānatvaiḥ
Dativerājamānatvāya rājamānatvābhyām rājamānatvebhyaḥ
Ablativerājamānatvāt rājamānatvābhyām rājamānatvebhyaḥ
Genitiverājamānatvasya rājamānatvayoḥ rājamānatvānām
Locativerājamānatve rājamānatvayoḥ rājamānatveṣu

Compound rājamānatva -

Adverb -rājamānatvam -rājamānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria