Declension table of ?rājamāna

Deva

MasculineSingularDualPlural
Nominativerājamānaḥ rājamānau rājamānāḥ
Vocativerājamāna rājamānau rājamānāḥ
Accusativerājamānam rājamānau rājamānān
Instrumentalrājamānena rājamānābhyām rājamānaiḥ rājamānebhiḥ
Dativerājamānāya rājamānābhyām rājamānebhyaḥ
Ablativerājamānāt rājamānābhyām rājamānebhyaḥ
Genitiverājamānasya rājamānayoḥ rājamānānām
Locativerājamāne rājamānayoḥ rājamāneṣu

Compound rājamāna -

Adverb -rājamānam -rājamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria