Declension table of ?rājamāṣa

Deva

MasculineSingularDualPlural
Nominativerājamāṣaḥ rājamāṣau rājamāṣāḥ
Vocativerājamāṣa rājamāṣau rājamāṣāḥ
Accusativerājamāṣam rājamāṣau rājamāṣān
Instrumentalrājamāṣeṇa rājamāṣābhyām rājamāṣaiḥ rājamāṣebhiḥ
Dativerājamāṣāya rājamāṣābhyām rājamāṣebhyaḥ
Ablativerājamāṣāt rājamāṣābhyām rājamāṣebhyaḥ
Genitiverājamāṣasya rājamāṣayoḥ rājamāṣāṇām
Locativerājamāṣe rājamāṣayoḥ rājamāṣeṣu

Compound rājamāṣa -

Adverb -rājamāṣam -rājamāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria