Declension table of rājamaṇi

Deva

MasculineSingularDualPlural
Nominativerājamaṇiḥ rājamaṇī rājamaṇayaḥ
Vocativerājamaṇe rājamaṇī rājamaṇayaḥ
Accusativerājamaṇim rājamaṇī rājamaṇīn
Instrumentalrājamaṇinā rājamaṇibhyām rājamaṇibhiḥ
Dativerājamaṇaye rājamaṇibhyām rājamaṇibhyaḥ
Ablativerājamaṇeḥ rājamaṇibhyām rājamaṇibhyaḥ
Genitiverājamaṇeḥ rājamaṇyoḥ rājamaṇīnām
Locativerājamaṇau rājamaṇyoḥ rājamaṇiṣu

Compound rājamaṇi -

Adverb -rājamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria