Declension table of ?rājamaṇḍūkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājamaṇḍūkaḥ | rājamaṇḍūkau | rājamaṇḍūkāḥ |
Vocative | rājamaṇḍūka | rājamaṇḍūkau | rājamaṇḍūkāḥ |
Accusative | rājamaṇḍūkam | rājamaṇḍūkau | rājamaṇḍūkān |
Instrumental | rājamaṇḍūkena | rājamaṇḍūkābhyām | rājamaṇḍūkaiḥ |
Dative | rājamaṇḍūkāya | rājamaṇḍūkābhyām | rājamaṇḍūkebhyaḥ |
Ablative | rājamaṇḍūkāt | rājamaṇḍūkābhyām | rājamaṇḍūkebhyaḥ |
Genitive | rājamaṇḍūkasya | rājamaṇḍūkayoḥ | rājamaṇḍūkānām |
Locative | rājamaṇḍūke | rājamaṇḍūkayoḥ | rājamaṇḍūkeṣu |