Declension table of rājamṛgāṅkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājamṛgāṅkaḥ | rājamṛgāṅkau | rājamṛgāṅkāḥ |
Vocative | rājamṛgāṅka | rājamṛgāṅkau | rājamṛgāṅkāḥ |
Accusative | rājamṛgāṅkam | rājamṛgāṅkau | rājamṛgāṅkān |
Instrumental | rājamṛgāṅkeṇa | rājamṛgāṅkābhyām | rājamṛgāṅkaiḥ |
Dative | rājamṛgāṅkāya | rājamṛgāṅkābhyām | rājamṛgāṅkebhyaḥ |
Ablative | rājamṛgāṅkāt | rājamṛgāṅkābhyām | rājamṛgāṅkebhyaḥ |
Genitive | rājamṛgāṅkasya | rājamṛgāṅkayoḥ | rājamṛgāṅkāṇām |
Locative | rājamṛgāṅke | rājamṛgāṅkayoḥ | rājamṛgāṅkeṣu |