Declension table of ?rājamṛgāṅka

Deva

MasculineSingularDualPlural
Nominativerājamṛgāṅkaḥ rājamṛgāṅkau rājamṛgāṅkāḥ
Vocativerājamṛgāṅka rājamṛgāṅkau rājamṛgāṅkāḥ
Accusativerājamṛgāṅkam rājamṛgāṅkau rājamṛgāṅkān
Instrumentalrājamṛgāṅkeṇa rājamṛgāṅkābhyām rājamṛgāṅkaiḥ rājamṛgāṅkebhiḥ
Dativerājamṛgāṅkāya rājamṛgāṅkābhyām rājamṛgāṅkebhyaḥ
Ablativerājamṛgāṅkāt rājamṛgāṅkābhyām rājamṛgāṅkebhyaḥ
Genitiverājamṛgāṅkasya rājamṛgāṅkayoḥ rājamṛgāṅkāṇām
Locativerājamṛgāṅke rājamṛgāṅkayoḥ rājamṛgāṅkeṣu

Compound rājamṛgāṅka -

Adverb -rājamṛgāṅkam -rājamṛgāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria