Declension table of ?rājakulabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativerājakulabhaṭṭaḥ rājakulabhaṭṭau rājakulabhaṭṭāḥ
Vocativerājakulabhaṭṭa rājakulabhaṭṭau rājakulabhaṭṭāḥ
Accusativerājakulabhaṭṭam rājakulabhaṭṭau rājakulabhaṭṭān
Instrumentalrājakulabhaṭṭena rājakulabhaṭṭābhyām rājakulabhaṭṭaiḥ rājakulabhaṭṭebhiḥ
Dativerājakulabhaṭṭāya rājakulabhaṭṭābhyām rājakulabhaṭṭebhyaḥ
Ablativerājakulabhaṭṭāt rājakulabhaṭṭābhyām rājakulabhaṭṭebhyaḥ
Genitiverājakulabhaṭṭasya rājakulabhaṭṭayoḥ rājakulabhaṭṭānām
Locativerājakulabhaṭṭe rājakulabhaṭṭayoḥ rājakulabhaṭṭeṣu

Compound rājakulabhaṭṭa -

Adverb -rājakulabhaṭṭam -rājakulabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria