Declension table of ?rājakulānumantavya

Deva

NeuterSingularDualPlural
Nominativerājakulānumantavyam rājakulānumantavye rājakulānumantavyāni
Vocativerājakulānumantavya rājakulānumantavye rājakulānumantavyāni
Accusativerājakulānumantavyam rājakulānumantavye rājakulānumantavyāni
Instrumentalrājakulānumantavyena rājakulānumantavyābhyām rājakulānumantavyaiḥ
Dativerājakulānumantavyāya rājakulānumantavyābhyām rājakulānumantavyebhyaḥ
Ablativerājakulānumantavyāt rājakulānumantavyābhyām rājakulānumantavyebhyaḥ
Genitiverājakulānumantavyasya rājakulānumantavyayoḥ rājakulānumantavyānām
Locativerājakulānumantavye rājakulānumantavyayoḥ rājakulānumantavyeṣu

Compound rājakulānumantavya -

Adverb -rājakulānumantavyam -rājakulānumantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria