Declension table of ?rājakuṇḍa

Deva

MasculineSingularDualPlural
Nominativerājakuṇḍaḥ rājakuṇḍau rājakuṇḍāḥ
Vocativerājakuṇḍa rājakuṇḍau rājakuṇḍāḥ
Accusativerājakuṇḍam rājakuṇḍau rājakuṇḍān
Instrumentalrājakuṇḍena rājakuṇḍābhyām rājakuṇḍaiḥ rājakuṇḍebhiḥ
Dativerājakuṇḍāya rājakuṇḍābhyām rājakuṇḍebhyaḥ
Ablativerājakuṇḍāt rājakuṇḍābhyām rājakuṇḍebhyaḥ
Genitiverājakuṇḍasya rājakuṇḍayoḥ rājakuṇḍānām
Locativerājakuṇḍe rājakuṇḍayoḥ rājakuṇḍeṣu

Compound rājakuṇḍa -

Adverb -rājakuṇḍam -rājakuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria