Declension table of ?rājakraya

Deva

MasculineSingularDualPlural
Nominativerājakrayaḥ rājakrayau rājakrayāḥ
Vocativerājakraya rājakrayau rājakrayāḥ
Accusativerājakrayam rājakrayau rājakrayān
Instrumentalrājakrayeṇa rājakrayābhyām rājakrayaiḥ
Dativerājakrayāya rājakrayābhyām rājakrayebhyaḥ
Ablativerājakrayāt rājakrayābhyām rājakrayebhyaḥ
Genitiverājakrayasya rājakrayayoḥ rājakrayāṇām
Locativerājakraye rājakrayayoḥ rājakrayeṣu

Compound rājakraya -

Adverb -rājakrayam -rājakrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria