Declension table of ?rājakilbiṣin

Deva

MasculineSingularDualPlural
Nominativerājakilbiṣī rājakilbiṣiṇau rājakilbiṣiṇaḥ
Vocativerājakilbiṣin rājakilbiṣiṇau rājakilbiṣiṇaḥ
Accusativerājakilbiṣiṇam rājakilbiṣiṇau rājakilbiṣiṇaḥ
Instrumentalrājakilbiṣiṇā rājakilbiṣibhyām rājakilbiṣibhiḥ
Dativerājakilbiṣiṇe rājakilbiṣibhyām rājakilbiṣibhyaḥ
Ablativerājakilbiṣiṇaḥ rājakilbiṣibhyām rājakilbiṣibhyaḥ
Genitiverājakilbiṣiṇaḥ rājakilbiṣiṇoḥ rājakilbiṣiṇām
Locativerājakilbiṣiṇi rājakilbiṣiṇoḥ rājakilbiṣiṣu

Compound rājakilbiṣi -

Adverb -rājakilbiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria