Declension table of ?rājakilbiṣiṇī

Deva

FeminineSingularDualPlural
Nominativerājakilbiṣiṇī rājakilbiṣiṇyau rājakilbiṣiṇyaḥ
Vocativerājakilbiṣiṇi rājakilbiṣiṇyau rājakilbiṣiṇyaḥ
Accusativerājakilbiṣiṇīm rājakilbiṣiṇyau rājakilbiṣiṇīḥ
Instrumentalrājakilbiṣiṇyā rājakilbiṣiṇībhyām rājakilbiṣiṇībhiḥ
Dativerājakilbiṣiṇyai rājakilbiṣiṇībhyām rājakilbiṣiṇībhyaḥ
Ablativerājakilbiṣiṇyāḥ rājakilbiṣiṇībhyām rājakilbiṣiṇībhyaḥ
Genitiverājakilbiṣiṇyāḥ rājakilbiṣiṇyoḥ rājakilbiṣiṇīnām
Locativerājakilbiṣiṇyām rājakilbiṣiṇyoḥ rājakilbiṣiṇīṣu

Compound rājakilbiṣiṇi - rājakilbiṣiṇī -

Adverb -rājakilbiṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria