Declension table of ?rājakīyanāman

Deva

NeuterSingularDualPlural
Nominativerājakīyanāma rājakīyanāmnī rājakīyanāmāni
Vocativerājakīyanāman rājakīyanāma rājakīyanāmnī rājakīyanāmāni
Accusativerājakīyanāma rājakīyanāmnī rājakīyanāmāni
Instrumentalrājakīyanāmnā rājakīyanāmabhyām rājakīyanāmabhiḥ
Dativerājakīyanāmne rājakīyanāmabhyām rājakīyanāmabhyaḥ
Ablativerājakīyanāmnaḥ rājakīyanāmabhyām rājakīyanāmabhyaḥ
Genitiverājakīyanāmnaḥ rājakīyanāmnoḥ rājakīyanāmnām
Locativerājakīyanāmni rājakīyanāmani rājakīyanāmnoḥ rājakīyanāmasu

Compound rājakīyanāma -

Adverb -rājakīyanāma -rājakīyanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria