Declension table of ?rājakīya

Deva

NeuterSingularDualPlural
Nominativerājakīyam rājakīye rājakīyāni
Vocativerājakīya rājakīye rājakīyāni
Accusativerājakīyam rājakīye rājakīyāni
Instrumentalrājakīyena rājakīyābhyām rājakīyaiḥ
Dativerājakīyāya rājakīyābhyām rājakīyebhyaḥ
Ablativerājakīyāt rājakīyābhyām rājakīyebhyaḥ
Genitiverājakīyasya rājakīyayoḥ rājakīyānām
Locativerājakīye rājakīyayoḥ rājakīyeṣu

Compound rājakīya -

Adverb -rājakīyam -rājakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria