Declension table of ?rājakharjūrī

Deva

FeminineSingularDualPlural
Nominativerājakharjūrī rājakharjūryau rājakharjūryaḥ
Vocativerājakharjūri rājakharjūryau rājakharjūryaḥ
Accusativerājakharjūrīm rājakharjūryau rājakharjūrīḥ
Instrumentalrājakharjūryā rājakharjūrībhyām rājakharjūrībhiḥ
Dativerājakharjūryai rājakharjūrībhyām rājakharjūrībhyaḥ
Ablativerājakharjūryāḥ rājakharjūrībhyām rājakharjūrībhyaḥ
Genitiverājakharjūryāḥ rājakharjūryoḥ rājakharjūrīṇām
Locativerājakharjūryām rājakharjūryoḥ rājakharjūrīṣu

Compound rājakharjūri - rājakharjūrī -

Adverb -rājakharjūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria